Original

स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः ।तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि ॥ १७ ॥

Segmented

स त्वम् हीनः सुहृद्भिः च हित-कामैः च बन्धुभिः तृणाद् अपि भृश-उद्विग्नः स्पन्दमानाद् भविष्यसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हीनः हा pos=va,g=m,c=1,n=s,f=part
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
हित हित pos=a,comp=y
कामैः काम pos=n,g=m,c=3,n=p
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
तृणाद् तृण pos=n,g=n,c=5,n=s
अपि अपि pos=i
भृश भृश pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
स्पन्दमानाद् स्पन्द् pos=va,g=n,c=5,n=s,f=part
भविष्यसि भू pos=v,p=2,n=s,l=lrt