Original

स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः ।खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः ॥ १६ ॥

Segmented

स्मरन्तः पुत्र-दाराणाम् नित्य-उद्विग्नाः बुभुक्षिताः खेदिता दुःख-शय्याभिः त्वाम् करिष्यन्ति पृष्ठतः

Analysis

Word Lemma Parse
स्मरन्तः स्मृ pos=va,g=m,c=1,n=p,f=part
पुत्र पुत्र pos=n,comp=y
दाराणाम् दार pos=n,g=m,c=6,n=p
नित्य नित्य pos=a,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
बुभुक्षिताः बुभुक्ष् pos=va,g=m,c=1,n=p,f=part
खेदिता खेदय् pos=va,g=m,c=1,n=p,f=part
दुःख दुःख pos=a,comp=y
शय्याभिः शय्या pos=n,g=f,c=3,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
करिष्यन्ति कृ pos=va,g=n,c=1,n=p,f=part
पृष्ठतः पृष्ठतस् pos=i