Original

स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा ।लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्रपुटं यथा ।लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः ॥ १४ ॥

Segmented

सु अल्पम् हि कृतम् इन्द्रेण क्षिपता ह्य् अशनिम् पुरा लक्ष्मणो निशितैः बाणैः भिन्द्यात् पत्त्र-पुटम् यथा लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः

Analysis

Word Lemma Parse
सु सु pos=i
अल्पम् अल्प pos=a,g=n,c=1,n=s
हि हि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
क्षिपता क्षिप् pos=va,g=m,c=3,n=s,f=part
ह्य् हि pos=i
अशनिम् अशनि pos=n,g=m,c=2,n=s
पुरा पुरा pos=i
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
भिन्द्यात् भिद् pos=v,p=3,n=s,l=vidhilin
पत्त्र पत्त्र pos=n,comp=y
पुटम् पुट pos=n,g=m,c=2,n=s
यथा यथा pos=i
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
pos=i
नाराचा नाराच pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
तद्विधाः तद्विध pos=a,g=m,c=1,n=p