Original

विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः ।आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः ॥ १२ ॥

Segmented

विगृह्य आसनम् अप्य् आहुः दुर्बलेन बलीयसः आत्म-रक्षा-करः तस्मान् न विगृह्णीत दुर्बलः

Analysis

Word Lemma Parse
विगृह्य विग्रह् pos=vi
आसनम् आसन pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
दुर्बलेन दुर्बल pos=a,g=m,c=3,n=s
बलीयसः बलीयस् pos=a,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
रक्षा रक्षा pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तस्मान् तद् pos=n,g=n,c=5,n=s
pos=i
विगृह्णीत विग्रह् pos=v,p=3,n=s,l=vidhilin
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s