Original

न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः ।दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम् ॥ ११ ॥

Segmented

न ह्य् अहम् त इमे सर्वे साम-दान-आदिभिः गुणैः दण्डेन न त्वया शक्याः सुग्रीवाद् अपकर्षितुम्

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
तद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
साम सामन् pos=n,comp=y
दान दान pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
दण्डेन दण्ड pos=n,g=m,c=3,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
शक्याः शक्य pos=a,g=m,c=1,n=p
सुग्रीवाद् सुग्रीव pos=n,g=m,c=5,n=s
अपकर्षितुम् अपकृष् pos=vi