Original

त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते ।यथायं जाम्बवान्नीलः सुहोत्रश्च महाकपिः ॥ १० ॥

Segmented

त्वाम् न एते ह्य् अनुयुञ्जेयुः प्रत्यक्षम् प्रवदामि यथा अयम् जाम्बवान् नीलः सुहोत्रः च महा-कपिः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
एते एतद् pos=n,g=m,c=1,n=p
ह्य् हि pos=i
अनुयुञ्जेयुः प्रत्यक्ष pos=a,g=n,c=2,n=s
प्रत्यक्षम् प्रवद् pos=v,p=1,n=s,l=lat
प्रवदामि त्वद् pos=n,g=,c=4,n=s
यथा यथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
नीलः नील pos=n,g=m,c=1,n=s
सुहोत्रः सुहोत्र pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s