Original

तथा ब्रुवति तारे तु ताराधिपतिवर्चसि ।अथ मेने हृतं राज्यं हनुमानङ्गदेन तत् ॥ १ ॥

Segmented

तथा ब्रुवति तारे तु तारा-अधिपति-वर्चस् अथ मेने हृतम् राज्यम् हनुमान् अङ्गदेन तत्

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
तारे तार pos=n,g=m,c=7,n=s
तु तु pos=i
तारा तारा pos=n,comp=y
अधिपति अधिपति pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=7,n=s
अथ अथ pos=i
मेने मन् pos=v,p=3,n=s,l=lit
हृतम् हृ pos=va,g=n,c=2,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
अङ्गदेन अङ्गद pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=2,n=s