Original

ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः ।सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः ॥ ९ ॥

Segmented

ततः संमीलिताः सर्वे सुकुमार-अङ्गुलैः करैः सहसा पिदधुः दृष्टिम् हृष्टा गमन-काङ्क्षिणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संमीलिताः सम्मीलय् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सुकुमार सुकुमार pos=a,comp=y
अङ्गुलैः अङ्गुल pos=n,g=m,c=3,n=p
करैः कर pos=n,g=m,c=3,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
पिदधुः पिधा pos=v,p=3,n=p,l=lit
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
गमन गमन pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p