Original

श्रुत्वाङ्गदस्यापि वचोऽनुकूलमूचुश्च सर्वे हरयः प्रतीताः ।यथा न हन्येम तथाविधानमसक्तमद्यैव विधीयतां नः ॥ ३३ ॥

Segmented

श्रुत्वा अङ्गदस्य अपि वचो ऽनुकूलम् ऊचुः च सर्वे हरयः प्रतीताः यथा न हन्येम तथा विधानम् अद्य एव अद्यैव विधीयताम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
अङ्गदस्य अङ्गद pos=n,g=m,c=6,n=s
अपि अपि pos=i
वचो वचस् pos=n,g=n,c=2,n=s
ऽनुकूलम् अनुकूल pos=a,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
हरयः हरि pos=n,g=m,c=1,n=p
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
pos=i
हन्येम तथा pos=i
तथा विधान pos=n,g=n,c=1,n=s
विधानम् असक्त pos=a,g=n,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
अद्यैव विधा pos=v,p=3,n=s,l=lot
विधीयताम् मद् pos=n,g=,c=4,n=p