Original

इदं हि माया विहितं सुदुर्गमं प्रभूतवृक्षोदकभोज्यपेयम् ।इहास्ति नो नैव भयं पुरंदरान्न राघवाद्वानरराजतोऽपि वा ॥ ३२ ॥

Segmented

इदम् हि माया-विहितम् सु दुर्गमम् प्रभू-वृक्ष-उदक-भोज्य-पेयम् इह अस्ति नो न एव भयम् पुरंदरान् न राघवाद् वानरराजतो ऽपि वा

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
हि हि pos=i
माया माया pos=n,comp=y
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
सु सु pos=i
दुर्गमम् दुर्गम pos=a,g=n,c=1,n=s
प्रभू प्रभू pos=va,comp=y,f=part
वृक्ष वृक्ष pos=n,comp=y
उदक उदक pos=n,comp=y
भोज्य भोज्य pos=n,comp=y
पेयम् पेय pos=n,g=n,c=1,n=s
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
pos=i
एव एव pos=i
भयम् भय pos=n,g=n,c=1,n=s
पुरंदरान् पुरंदर pos=n,g=m,c=5,n=s
pos=i
राघवाद् राघव pos=n,g=m,c=5,n=s
वानरराजतो वानरराज pos=n,g=m,c=5,n=s
ऽपि अपि pos=i
वा वा pos=i