Original

राघवप्रियकामार्थं घातयिष्यत्यसंशयम् ।न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः ॥ ३० ॥

Segmented

राघव-प्रिय-काम-अर्थम् घातयिष्यत्य् असंशयम् न क्षमम् च अपराद्धानाम् गमनम् स्वामि-पार्श्वात्

Analysis

Word Lemma Parse
राघव राघव pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
काम काम pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
घातयिष्यत्य् घातय् pos=v,p=3,n=s,l=lrt
असंशयम् असंशय pos=n,g=m,c=2,n=s
pos=i
क्षमम् क्षम pos=a,g=n,c=1,n=s
pos=i
अपराद्धानाम् अपराध् pos=va,g=m,c=6,n=p,f=part
गमनम् गमन pos=n,g=n,c=1,n=s
स्वामि स्वामिन् pos=n,comp=y
पार्श्वात् पार्श्व pos=n,g=n,c=5,n=s