Original

तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः ।अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान् ॥ २९ ॥

Segmented

तीक्ष्णः प्रकृत्या सुग्रीवः प्रिया-आसक्तः च राघवः अदृष्टायाम् च वैदेह्याम् दृष्ट्वा अस्मान् च समागतान्

Analysis

Word Lemma Parse
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्रिया प्रिया pos=n,comp=y
आसक्तः आसञ्ज् pos=va,g=m,c=1,n=s,f=part
pos=i
राघवः राघव pos=n,g=m,c=1,n=s
अदृष्टायाम् अदृष्ट pos=a,g=f,c=7,n=s
pos=i
वैदेह्याम् वैदेही pos=n,g=f,c=7,n=s
दृष्ट्वा दृश् pos=vi
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part