Original

एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम् ।सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन् ॥ २८ ॥

Segmented

एतच् छ्रुत्वा कुमारेण युवराजेन भाषितम् सर्वे ते वानर-श्रेष्ठाः करुणम् वाक्यम् अब्रुवन्

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
कुमारेण कुमार pos=n,g=m,c=3,n=s
युवराजेन युवराज pos=n,g=m,c=3,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वानर वानर pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
करुणम् करुण pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan