Original

किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे ।इहैव प्रायमासिष्ये पुण्ये सागररोधसि ॥ २७ ॥

Segmented

किम् मे सुहृद्भिः व्यसनम् पश्यद्भिः जीवित-अन्तरे इह एव प्रायम् आसिष्ये पुण्ये सागर-रोधस्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
पश्यद्भिः दृश् pos=va,g=m,c=3,n=p,f=part
जीवित जीवित pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
इह इह pos=i
एव एव pos=i
प्रायम् प्राय pos=n,g=m,c=2,n=s
आसिष्ये आस् pos=v,p=1,n=s,l=lrt
पुण्ये पुण्य pos=a,g=n,c=7,n=s
सागर सागर pos=n,comp=y
रोधस् रोधस् pos=n,g=n,c=7,n=s