Original

न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः ।नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा ॥ २५ ॥

Segmented

न च अहम् यौवराज्येन सुग्रीवेन अभिषेचितः नर-इन्द्रेण अभिषिक्तः ऽस्मि रामेण अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
यौवराज्येन यौवराज्य pos=n,g=n,c=3,n=s
सुग्रीवेन सुग्रीव pos=n,g=m,c=3,n=s
अभिषेचितः अभिषेचय् pos=va,g=m,c=1,n=s,f=part
नर नर pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s