Original

त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च ।यावन्न घातयेद्राजा सर्वान्प्रतिगतानितः ।वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः ॥ २४ ॥

Segmented

त्यक्त्वा पुत्रांः च दारांः च धनानि च गृहाणि च यावन् न घातयेद् राजा सर्वान् प्रतिगतान् इतः वधेन अप्रतिरूपेन श्रेयान् मृत्युः इह एव नः

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
पुत्रांः पुत्र pos=n,g=m,c=2,n=p
pos=i
दारांः दार pos=n,g=m,c=2,n=p
pos=i
धनानि धन pos=n,g=n,c=2,n=p
pos=i
गृहाणि गृह pos=n,g=n,c=2,n=p
pos=i
यावन् यावत् pos=i
pos=i
घातयेद् घातय् pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रतिगतान् प्रतिगम् pos=va,g=m,c=2,n=p,f=part
इतः इतस् pos=i
वधेन वध pos=n,g=m,c=3,n=s
अप्रतिरूपेन अप्रतिरूप pos=a,g=m,c=3,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
इह इह pos=i
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p