Original

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः ।न क्षमिष्यति नः सर्वानपराधकृतो गतान् ॥ २२ ॥

Segmented

तीक्ष्णः प्रकृत्या सुग्रीवः स्वामि-भावे व्यवस्थितः न क्षमिष्यति नः सर्वान् अपराध-कृतः गतान्

Analysis

Word Lemma Parse
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
स्वामि स्वामिन् pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part
pos=i
क्षमिष्यति क्षम् pos=v,p=3,n=s,l=lrt
नः मद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अपराध अपराध pos=n,comp=y
कृतः कृत् pos=a,g=m,c=2,n=p
गतान् गम् pos=va,g=m,c=2,n=p,f=part