Original

शासनात्कपिराजस्य वयं सर्वे विनिर्गताः ।मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते ॥ २० ॥

Segmented

शासनात् कपि-राजस्य वयम् सर्वे विनिर्गताः मासः पूर्णो बिल-स्थानाम् हरयः किम् न बुध्यते

Analysis

Word Lemma Parse
शासनात् शासन pos=n,g=n,c=5,n=s
कपि कपि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विनिर्गताः विनिर्गम् pos=va,g=m,c=1,n=p,f=part
मासः मास pos=n,g=m,c=1,n=s
पूर्णो पूर्ण pos=a,g=m,c=1,n=s
बिल बिल pos=n,comp=y
स्थानाम् स्थ pos=a,g=m,c=6,n=p
हरयः हरि pos=n,g=m,c=8,n=p
किम् pos=n,g=n,c=2,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat