Original

शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि ।यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना ।स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम् ॥ २ ॥

Segmented

शरणम् त्वाम् प्रपन्नाः स्मः सर्वे वै धर्म-चारिन् यः कृतः समयो ऽस्माकम् सुग्रीवेण महात्मना स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्

Analysis

Word Lemma Parse
शरणम् शरण pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रपन्नाः प्रपद् pos=va,g=m,c=1,n=p,f=part
स्मः अस् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
वै वै pos=i
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=f,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
समयो समय pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
कालो काल pos=n,g=m,c=1,n=s
व्यतिक्रान्तो व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
बिले बिल pos=n,g=n,c=7,n=s
pos=i
परिवर्तताम् परिवृत् pos=v,p=3,n=s,l=lot