Original

स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः ।युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत् ॥ १९ ॥

Segmented

स तु सिंह-ऋषभ-स्कन्धः पीन-आयत-भुजः कपिः युवराजो महा-प्राज्ञः अङ्गदो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
सिंह सिंह pos=n,comp=y
ऋषभ ऋषभ pos=n,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
पीन पीन pos=a,comp=y
आयत आयम् pos=va,comp=y,f=part
भुजः भुज pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
युवराजो युवराज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan