Original

ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम् ।नष्टसंदेशकालार्था निपेतुर्धरणीतले ॥ १८ ॥

Segmented

ते वसन्तम् अनुप्राप्तम् प्रतिवेद्य परस्परम् नष्ट-संदेश-काल-अर्थाः निपेतुः धरणी-तले

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वसन्तम् वस् pos=va,g=m,c=2,n=s,f=part
अनुप्राप्तम् अनुप्राप् pos=va,g=m,c=2,n=s,f=part
प्रतिवेद्य प्रतिवेदय् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s
नष्ट नश् pos=va,comp=y,f=part
संदेश संदेश pos=n,comp=y
काल काल pos=n,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s