Original

विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे ।उपविश्य महाभागाश्चिन्तामापेदिरे तदा ॥ १६ ॥

Segmented

विन्ध्यस्य तु गिरेः पादे सम्प्रपुष्पित-पादपे उपविश्य महाभागाः चिन्ताम् आपेदिरे तदा

Analysis

Word Lemma Parse
विन्ध्यस्य विन्ध्य pos=n,g=m,c=6,n=s
तु तु pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
पादे पाद pos=n,g=m,c=7,n=s
सम्प्रपुष्पित सम्प्रपुष्पित pos=a,comp=y
पादपे पादप pos=n,g=m,c=7,n=s
उपविश्य उपविश् pos=vi
महाभागाः महाभाग pos=a,g=m,c=1,n=p
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
आपेदिरे आपद् pos=v,p=3,n=p,l=lit
तदा तदा pos=i