Original

मयस्य माया विहितं गिरिदुर्गं विचिन्वताम् ।तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः ॥ १५ ॥

Segmented

मयस्य माया-विहितम् गिरि-दुर्गम् विचिन्वताम् तेषाम् मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः

Analysis

Word Lemma Parse
मयस्य मय pos=n,g=m,c=6,n=s
माया माया pos=n,comp=y
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
गिरि गिरि pos=n,comp=y
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
विचिन्वताम् विचि pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
मासो मास pos=n,g=m,c=1,n=s
व्यतिक्रान्तो व्यतिक्रम् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part