Original

स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः ।इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयंप्रभा ॥ १३ ॥

Segmented

स्वस्ति वो ऽस्तु गमिष्यामि भवनम् वानर-ऋषभाः इत्य् उक्त्वा तद् बिलम् श्रीमत् प्रविवेश स्वयम् प्रभा

Analysis

Word Lemma Parse
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वो त्वद् pos=n,g=,c=4,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
भवनम् भवन pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
इत्य् इति pos=i
उक्त्वा वच् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
श्रीमत् श्रीमत् pos=a,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
स्वयम् स्वयम् pos=i
प्रभा प्रभा pos=n,g=f,c=1,n=s