Original

ततस्तान्वानरान्सर्वांस्तापसी धर्मचारिणी ।निःसृतान्विषमात्तस्मात्समाश्वास्येदमब्रवीत् ॥ ११ ॥

Segmented

ततस् तान् वानरान् सर्वांस् तापसी धर्म-चारिणी निःसृतान् विषमात् तस्मात् समाश्वास्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
वानरान् वानर pos=n,g=m,c=2,n=p
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तापसी तापसी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
निःसृतान् निःसृ pos=va,g=m,c=2,n=p,f=part
विषमात् विषम pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
समाश्वास्य समाश्वासय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan