Original

वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा ।निमेषान्तरमात्रेण बिलादुत्तारितास्तया ॥ १० ॥

Segmented

वानरास् तु महात्मानो हस्त-रुद्ध-मुखाः तदा निमेष-अन्तर-मात्रेण बिलाद् उत्तारितास् तया

Analysis

Word Lemma Parse
वानरास् वानर pos=n,g=m,c=1,n=p
तु तु pos=i
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
हस्त हस्त pos=n,comp=y
रुद्ध रुध् pos=va,comp=y,f=part
मुखाः मुख pos=n,g=m,c=1,n=p
तदा तदा pos=i
निमेष निमेष pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
बिलाद् बिल pos=n,g=n,c=5,n=s
उत्तारितास् उत्तारय् pos=va,g=m,c=1,n=p,f=part
तया तद् pos=n,g=f,c=3,n=s