Original

एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम् ।उवाच हनुमान्वाक्यं तामनिन्दितचेष्टिताम् ॥ १ ॥

Segmented

एवम् उक्तः शुभम् वाक्यम् तापस्या धर्म-संहितम् उवाच हनुमान् वाक्यम् ताम् अनिन्दित-चेष्टिताम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तापस्या तापसी pos=n,g=f,c=3,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अनिन्दित अनिन्दित pos=a,comp=y
चेष्टिताम् चेष्ट् pos=va,g=f,c=2,n=s,f=part