Original

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः ।राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ ६ ॥

Segmented

वीरस् तस्य सखा राज्ञः सुग्रीवो नाम वानरः राजा वानर-मुख्यानाम् येन प्रस्थापिता वयम्

Analysis

Word Lemma Parse
वीरस् वीर pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सखा सखि pos=n,g=,c=1,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
नाम नाम pos=i
वानरः वानर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
येन यद् pos=n,g=m,c=3,n=s
प्रस्थापिता प्रस्थापय् pos=va,g=m,c=1,n=p,f=part
वयम् मद् pos=n,g=,c=1,n=p