Original

तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः ।आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे ॥ ३ ॥

Segmented

तस्यास् तद् वचनम् श्रुत्वा हनुमान् मारुतात्मजः आर्जवेन यथातत्त्वम् आख्यातुम् उपचक्रमे

Analysis

Word Lemma Parse
तस्यास् तद् pos=n,g=f,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
आख्यातुम् आख्या pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit