Original

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् ।यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् ॥ २ ॥

Segmented

वानरा यदि वः खेदः प्रनष्टः फल-भक्षणात् यदि च एतत् मया श्राव्यम् श्रोतुम् इच्छामि कथ्यताम्

Analysis

Word Lemma Parse
वानरा वानर pos=n,g=m,c=8,n=p
यदि यदि pos=i
वः त्वद् pos=n,g=,c=6,n=p
खेदः खेद pos=n,g=m,c=1,n=s
प्रनष्टः प्रणश् pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
भक्षणात् भक्षण pos=n,g=n,c=5,n=s
यदि यदि pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
श्राव्यम् श्रावय् pos=va,g=n,c=1,n=s,f=krtya
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot