Original

सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् ।चरन्त्या मम धर्मेण न कार्यमिह केनचित् ॥ १९ ॥

Segmented

सर्वेषाम् परितुष्टा अस्मि वानराणाम् तरस्विनाम् चरन्त्या मम धर्मेण न कार्यम् इह केनचित्

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
परितुष्टा परितुष् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
वानराणाम् वानर pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
चरन्त्या चर् pos=va,g=f,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
केनचित् कश्चित् pos=n,g=m,c=3,n=s