Original

यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ।ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः ॥ १७ ॥

Segmented

यत् त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया ब्रूहि प्रत्युपकार-अर्थम् किम् ते कुर्वन्तु वानराः

Analysis

Word Lemma Parse
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
रक्षिताः रक्ष् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
म्रियमाणा मृ pos=va,g=m,c=1,n=p,f=part
बुभुक्षया बुभुक्षा pos=n,g=f,c=3,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
प्रत्युपकार प्रत्युपकार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कुर्वन्तु कृ pos=v,p=3,n=p,l=lot
वानराः वानर pos=n,g=m,c=1,n=p