Original

ततो गाढं निपतिता गृह्य हस्तौ परस्परम् ।इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् ॥ १४ ॥

Segmented

ततो गाढम् निपतिता गृह्य हस्तौ परस्परम् इदम् प्रविष्टाः सहसा बिलम् तिमिर-संवृतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाढम् गाढम् pos=i
निपतिता निपत् pos=va,g=f,c=1,n=s,f=part
गृह्य ग्रह् pos=vi
हस्तौ हस्त pos=n,g=m,c=2,n=d
परस्परम् परस्पर pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
तिमिर तिमिर pos=n,comp=y
संवृतम् संवृ pos=va,g=n,c=2,n=s,f=part