Original

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद्बिलम् ।लतापादपसंछन्नं तिमिरेण समावृतम् ॥ ११ ॥

Segmented

चारयन्तस् ततः चक्षुः दृष्टवन्तो महद् बिलम् लता-पादप-संछन्नम् तिमिरेण समावृतम्

Analysis

Word Lemma Parse
चारयन्तस् चारय् pos=va,g=m,c=1,n=p,f=part
ततः ततस् pos=i
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
दृष्टवन्तो दृश् pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
लता लता pos=n,comp=y
पादप पादप pos=n,comp=y
संछन्नम् संछद् pos=va,g=n,c=2,n=s,f=part
तिमिरेण तिमिर pos=n,g=n,c=3,n=s
समावृतम् समावृ pos=va,g=n,c=2,n=s,f=part