Original

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः ।नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे ॥ १० ॥

Segmented

विवर्ण-वदनाः सर्वे सर्वे ध्यान-परायणाः न अधिगच्छामहे पारम् मग्नाः चिन्ता-महा-अर्णवे

Analysis

Word Lemma Parse
विवर्ण विवर्ण pos=a,comp=y
वदनाः वदन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ध्यान ध्यान pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
pos=i
अधिगच्छामहे अधिगम् pos=v,p=1,n=p,l=lat
पारम् पार pos=n,g=m,c=2,n=s
मग्नाः मज्ज् pos=va,g=m,c=1,n=p,f=part
चिन्ता चिन्ता pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवे अर्णव pos=n,g=m,c=7,n=s