Original

अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान् ।इदं वचनमेकाग्रा तापसी धर्मचारिणी ॥ १ ॥

Segmented

अथ तान् अब्रवीत् सर्वान् विश्रान्तान् हरि-यूथपान् इदम् वचनम् एकाग्रा तापसी धर्म-चारिणी

Analysis

Word Lemma Parse
अथ अथ pos=i
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्वान् सर्व pos=n,g=m,c=2,n=p
विश्रान्तान् विश्रम् pos=va,g=m,c=2,n=p,f=part
हरि हरि pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
एकाग्रा एकाग्र pos=a,g=f,c=1,n=s
तापसी तापसी pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s