Original

आत्मानमनुभावं च कस्य चैतत्तपोबलम् ।अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि ॥ ८ ॥

Segmented

आत्मानम् अनुभावम् च कस्य च एतत् तपः-बलम् अजानताम् नः सर्वेषाम् सर्वम् आख्यातुम् अर्हसि

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अनुभावम् अनुभाव pos=n,g=m,c=2,n=s
pos=i
कस्य pos=n,g=m,c=6,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
अजानताम् अजानत् pos=a,g=m,c=6,n=p
नः मद् pos=n,g=,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यातुम् आख्या pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat