Original

कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः ।शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ ४ ॥

Segmented

कस्य इमे काञ्चना वृक्षास् तरुण-आदित्य-संनिभाः शुचीन्य् अभ्यवहार्याणि मूलानि च फलानि च

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
काञ्चना काञ्चन pos=a,g=m,c=1,n=p
वृक्षास् वृक्ष pos=n,g=m,c=1,n=p
तरुण तरुण pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
शुचीन्य् शुचि pos=a,g=n,c=1,n=p
अभ्यवहार्याणि अभ्यवहृ pos=va,g=n,c=1,n=p,f=krtya
मूलानि मूल pos=n,g=n,c=1,n=p
pos=i
फलानि फल pos=n,g=n,c=1,n=p
pos=i