Original

महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताः ।इमांस्त्वेवं विधान्भावान्विविधानद्भुतोपमान् ।दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः ॥ ३ ॥

Segmented

इमांस् त्व् एवंविधान् भावान् विविधान् अद्भुत-उपमान् दृष्ट्वा वयम् प्रव्यथिताः संभ्रान्ता नष्ट-चेतसः

Analysis

Word Lemma Parse
इमांस् इदम् pos=n,g=m,c=2,n=p
त्व् तु pos=i
एवंविधान् एवंविध pos=a,g=m,c=2,n=p
भावान् भाव pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
अद्भुत अद्भुत pos=a,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
वयम् मद् pos=n,g=,c=1,n=p
प्रव्यथिताः प्रव्यथय् pos=va,g=m,c=1,n=p,f=part
संभ्रान्ता सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
नष्ट नश् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p