Original

इमान्यभ्यवहार्याणि मूलानि च फलानि च ।भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ ॥ १९ ॥

Segmented

इमान्य् अभ्यवहार्याणि मूलानि च फलानि च भुक्त्वा पीत्वा च पानीयम् सर्वम् मे वक्तुम् अर्हथ

Analysis

Word Lemma Parse
इमान्य् इदम् pos=n,g=n,c=2,n=p
अभ्यवहार्याणि अभ्यवहृ pos=va,g=n,c=2,n=p,f=krtya
मूलानि मूल pos=n,g=n,c=2,n=p
pos=i
फलानि फल pos=n,g=n,c=2,n=p
pos=i
भुक्त्वा भुज् pos=vi
पीत्वा पा pos=vi
pos=i
पानीयम् पानीय pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
वक्तुम् वच् pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat