Original

किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ ।कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम् ॥ १८ ॥

Segmented

किम् कार्यम् कस्य वा हेतोः कान्ताराणि प्रपद्यथ कथम् च इदम् वनम् दुर्गम् युष्माभिः उपलक्षितम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
हेतोः हेतु pos=n,g=m,c=6,n=s
कान्ताराणि कान्तार pos=n,g=n,c=2,n=p
प्रपद्यथ प्रपद् pos=v,p=2,n=p,l=lat
कथम् कथम् pos=i
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
युष्माभिः त्वद् pos=n,g=,c=3,n=p
उपलक्षितम् उपलक्षय् pos=va,g=n,c=1,n=s,f=part