Original

मम प्रियसखी हेमा नृत्तगीतविशारदा ।तया दत्तवरा चास्मि रक्षामि भवनोत्तमम् ॥ १७ ॥

Segmented

मम प्रिय-सखी हेमा नृत्त-गीत-विशारदा तया दत्त-वरा च अस्मि रक्षामि भवन-उत्तमम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=a,comp=y
सखी सखी pos=n,g=f,c=1,n=s
हेमा हेमा pos=n,g=f,c=1,n=p
नृत्त नृत्त pos=n,comp=y
गीत गीत pos=n,comp=y
विशारदा विशारद pos=a,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
दत्त दा pos=va,comp=y,f=part
वरा वर pos=n,g=f,c=1,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
रक्षामि रक्ष् pos=v,p=1,n=s,l=lat
भवन भवन pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s