Original

दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभा ।इदं रक्षामि भवनं हेमाया वानरोत्तम ॥ १६ ॥

Segmented

दुहिता मेरुसावर्णेः अहम् तस्याः स्वयम् प्रभा इदम् रक्षामि भवनम् हेमाया वानर-उत्तम

Analysis

Word Lemma Parse
दुहिता दुहितृ pos=n,g=f,c=1,n=s
मेरुसावर्णेः मेरुसावर्णि pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
स्वयम् स्वयम् pos=i
प्रभा प्रभा pos=n,g=f,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
रक्षामि रक्ष् pos=v,p=1,n=s,l=lat
भवनम् भवन pos=n,g=n,c=2,n=s
हेमाया हेमा pos=n,g=f,c=6,n=s
वानर वानर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s