Original

इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम् ।शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम् ॥ १५ ॥

Segmented

इदम् च ब्रह्मणा दत्तम् हेमायै वनम् उत्तमम् शाश्वतः काम-भोगः च गृहम् च इदम् हिरण्मयम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
हेमायै हेमा pos=n,g=f,c=4,n=s
वनम् वन pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
भोगः भोग pos=n,g=m,c=1,n=s
pos=i
गृहम् गृह pos=n,g=n,c=1,n=s
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
हिरण्मयम् हिरण्मय pos=a,g=n,c=1,n=s