Original

तमप्सरसि हेमायां सक्तं दानवपुंगवम् ।विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः ॥ १४ ॥

Segmented

तम् अप्सरसि हेमायाम् सक्तम् दानव-पुंगवम् विक्रम्य एव अशनिम् गृह्य जघान ईशः पुरंदरः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अप्सरसि अप्सरस् pos=n,g=f,c=7,n=s
हेमायाम् हेमा pos=n,g=f,c=7,n=s
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
दानव दानव pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
विक्रम्य विक्रम् pos=vi
एव एव pos=i
अशनिम् अशनि pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
जघान हन् pos=v,p=3,n=s,l=lit
ईशः ईश pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s