Original

विधाय सर्वं बलवान्सर्वकामेश्वरस्तदा ।उवास सुखितः कालं कंचिदस्मिन्महावने ॥ १३ ॥

Segmented

विधाय सर्वम् बलवान् सर्व-काम-ईश्वरः तदा उवास सुखितः कालम् कंचिद् अस्मिन् महा-वने

Analysis

Word Lemma Parse
विधाय विधा pos=vi
सर्वम् सर्व pos=n,g=n,c=2,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तदा तदा pos=i
उवास वस् pos=v,p=3,n=s,l=lit
सुखितः सुखित pos=a,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s