Original

पुरा दानवमुख्यानां विश्वकर्मा बभूव ह ।येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम् ॥ ११ ॥

Segmented

पुरा दानव-मुख्यानाम् विश्वकर्मा बभूव ह येन इदम् काञ्चनम् दिव्यम् निर्मितम् भवन-उत्तमम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
दानव दानव pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
येन यद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
काञ्चनम् काञ्चन pos=a,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
भवन भवन pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=1,n=s