Original

स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः ।दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम् ॥ ९ ॥

Segmented

स कृत्वा मानुषम् रूपम् सुग्रीवः प्लवग-अधिपः दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
मानुषम् मानुष pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
दर्शनीयतमो दर्शनीयतम pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
राघवम् राघव pos=n,g=m,c=2,n=s