Original

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः ।भयं स राघवाद्घोरं प्रजहौ विगतज्वरः ॥ ८ ॥

Segmented

श्रुत्वा हनुमतो वाक्यम् सुग्रीवो हृष्ट-मानसः भयम् स राघवाद् घोरम् प्रजहौ विगत-ज्वरः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
हनुमतो हनुमन्त् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
भयम् भय pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राघवाद् राघव pos=n,g=m,c=5,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
प्रजहौ प्रहा pos=v,p=3,n=s,l=lit
विगत विगम् pos=va,comp=y,f=part
ज्वरः ज्वर pos=n,g=m,c=1,n=s