Original

भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।प्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ ॥ ७ ॥

Segmented

भवता सख्य-कामौ तौ भ्रातरौ राम-लक्ष्मणौ प्रतिगृह्य अर्चयस्व इमौ पूजनीयतमाव् उभौ

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
सख्य सख्य pos=n,comp=y
कामौ काम pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
प्रतिगृह्य प्रतिग्रह् pos=vi
अर्चयस्व अर्चय् pos=v,p=2,n=s,l=lot
इमौ इदम् pos=n,g=m,c=2,n=d
पूजनीयतमाव् पूजनीयतम pos=a,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d